新資料DHARMAPADAの 基礎研究1 - Bukkyo u

35
新 資料DHARMAPADAの 基礎研究1 近 年,R禀ulaCollection(TheBiharResearchS・ciety所 蔵,Patna)と 呼称 され るチベ ッ ト将 来 の 数 多 く の 写 本 中 よ り,法 句 経 の 写 本 が 二 人 の 学 者 に よ っ て 相 次 い で 校 訂 出 版 さ れ た 。 "THEBUDDHISTHYBRIDSANSKRITDHARMAPADA" N.S.SHUKLA,TibetanSanskritWorksSeries(TSWS)No.XIXPatna,197 "TextofthePatn礇harmapada" G.ROTH,theLanguageoftheEarliestBuddhistTradition,pp.78-135 Spracheder舁testenBuddhistischenワberlieferung,G�tingen,1980 前 者 はTSWS.の 第19冊目 と し て,後 者 はParticularFeaturesoftheLanguageoftheAr Mah龝穃ghika-Lokottarav稘insandtheirImportanceforEarlyBuddhistTra 題す る論 文 中 に お い て 公 表 さ れ た 。 同 一 写 本 か ら の こ の 二 種 の 校 訂 出 版 は,Dhammapada,G穗・ dh穩iDharmapada,Ud穗avargaの 各本に依っていた従来の法句経研究に一つの新しい光を投 げ か け る資 料 と して 注 目す べ きで あ る。 校 訂 に 用 い ら れ た 写 本 はProto-Bengali文 字 で書 写 され,11世 紀 頃 の も の と推 定 され て い る 。 現 存 写 本 は22章(Shukla版 全414偈,R・th版415偈)よ り構 成 され て い るが,Colophonに れ ば本 来 全502偈よ り成 ったDharmapadaと 記 述 され て い る こ とか らす る と,現 存 写 本 は90偈 近 く欠 落 した も の と言 え る。 上 記 の両 版 は,校 訂 者 で あ るShukla氏も難 解 な る こ とを 告 白 して い る よ うに・ 判 別 の不 明 瞭 な文 字 や 随 所 に見 られ る特 異 な語 形 の故 に か,同 一写本からの校訂にしては著しい差異が存 在 して い る。 また,校 訂 者 自身 で も読 解 不 可 能 と思 え る部 分 や,校 訂 上 の 明 らか な 基 本 的 誤 謬 も少 な くな い。 偈 の構 成 につ い て も,Shukla版が 総 数 を414偈 と数 え る の に対 してRoth版 が415偈とす る点 か らも象 徴 され る よ うに,随 所 に相 違 が 見 られ る。 つ ま り両 版 は残 念 な が ら, 完 全 な 校 訂 本 と評 す る の は 不 充 分 で あ る と 言 わ ざ る を 得 な い 。 そ こ で,本 テキス トの 研 究 は 先 ず 両 版 を比 較 し,文 献 批 判 研 究 に よ って よ り満 足 し うるテ キ ス トの確 立 を 目指 す こ とか ら始 め 一58一

Transcript of 新資料DHARMAPADAの 基礎研究1 - Bukkyo u

,RulaCollection(TheBiharResearchSciety ,Patna)
,
"THEBUDDHISTHYBRIDSANSKRITDHARMAPADA"
N.S.SHUKLA,TibetanSanskritWorksSeries(TSWS)No.XIXPatna,1979.
"TextofthePatnharmapada"
G.ROTH,theLanguageoftheEarliestBuddhistTradition,pp.78-135,Die
Mahghika-LokottaravinsandtheirImportanceforEarlyBuddhistTradition
,Dhammapada,G
dhiDharmapada,Udavarga

Proto-Bengali ,11
22(Shukla 414,Rth415) ,Colophon
502 Dharmapada , 90

, Shukla
,
, ,
,Shukla 414 Roth
415 , ,
,
,
58
, ,
1 Shukla260(Rth261) ,
, ,
( 242, )

PTS , ∫ Be
(= ) Se(= )
S= Shukla
, ACriticalPiDictionaryepilegomena'tovol.1,Copenhagen,1948.
'

,R ,
(S errata )
(2) , (P) PP2 , , Uv
P (Dhp,Uv,GDhp) ,P , P2
P3 note
, P3 ,

(3) , , , Dhp,GDhp,Uv
, ,
-1 , " "
, , ,
, , ,
,
-2 , , ,

1213(1-12,13)
' sukla-pakkhevacandram.
12b,13bSativattati Rabhivattati , ati
, ,(S)t3(R)bh R
1
DHARMAPADA 1
(e.9.205b(S)tajetha2(R)bhajethaetc.)S13a moh ,
S12 moh , moh pl.nom.
12a,13achandadosabhaycpd. ,
12,13 DN,AN
12. , , ,

13, , , ,

pvecipramajjitt/
yopacchapramajjati/
soimvisattikloke/
satosamativattati//
P:UvXVI-6
P,.:none
21(II-8)
Rb ve UvXVI-6byastupvampramyehapa'scvaina
pramyate vai , Rve
,
, ,

aprama-garhikkh/
pramebhaya-dam'sino/
abhavvopariha/
nibbassevasantike
P:Dhp32,UvIV-32,GDhp73
Pi:MilP408,ItP40
Pz:ab)Dhp31ab
22(II-9)
aprama-garubhikkh
pramebhaya-dan'sino
abhavvopariha
nibbass'evas'antike.
Sabpl.,Scsg.(R garu sg) p Mil
61

sg.,It P1.
Rds'antike' santike
-damsinoPidassino ,Skt.dar'sino,abhavvo kabhabbo,abhavya
P3:(25)abc)ANIIIP329abc
23-26 S,R , ,S , S

, S23 26 4446 ,R
6444 R 23 Dhp,
Uv,GDhp 4 ,S24 Dhp
62
DHARMAPADA 1
, S24ac imper.sg. ,R
24 sg.pl. ab,cd , S
25abcAN , R , abc 2(24d,25)
23-26 S

23 22 ,1ab P1.,cd sg. S24bsamcitta
R23f sa-citta , R ,aff.(Skt.)sva
, 55a ,Pisalham,Skt.svalhamY=
samlham ,S357c sacitta-(Skt.svacitta, R
358 citta-) sa,svasa S25c,
R25aprchanti praVas acchati R.L.Turner,
"sanskritcc -ksetiandpiacchatiinModernIndo-tryan" ,CollectedPagers1912-1973,
OXFORD,1975,p340ff. , AN. paccenti ,patiVi
S25b , R24d S25d,R25b
socatisg. ,S25c,R25aprchanti(pl.) OS26b,
R25dsandhavePalisanthavam,Skt.samstavam(sa4stu)
S rati cpd.
25. k ,

k

yadadesudhammesu/
pagotibrmano/
athassasabbesamyog/
atthamgacchantijato//
41(III-8)
yadayesudhammesu
pagotibrmano
ath'assasabbesamyog
atthamgacchantijo.
P:Dhp384,UvXXXIII-72,GDIip14
Pz:ab)UvXXXIII-68ab73ab,UdP5ababd)UvXXXIII-69abd70abd71abd
S&padesu,Rayayesu , Dhpdvayesu,Uvsvesu,
GDhpdva'e§u , DhpGDhp ( ,
Dhp,GDhp ) P#y,d#y ,Rya-
-63

yesu padesu
42(III-9)
sakhumokhinasamyogo/sakhusokhina-samyogo
khinamapunabbhavo/khina-ma-punabbhavo
samghasevidhammattho/samghasevi(!)dhamm'attho
samghamnaupetivedagVsamghamnaupetivedag.
P,P1:none
P2:abd)cf.UvVI-10aba,cd)ItP54cd
P3:b)ItP96bcd)Sn749d
Sasakhumo,Rasakhuso , UvVI-1satuvi G
R ,.
sakhumosaksamo,saksamosaksemo,sak'semo
, ms ,
Sb mapunabbhavo
R cpd. Scsamghasevi,Rcsamghase
viSd,Rdsamgham It,Sn sankhasevisankham
samghasankh , Sc,Re k
S,R
50(IV-1)
sabbadukkhramuccati//sabba-dukkhramuccati.
51 ,50b-d51d-f ,50a 50dsadhusabbattha
samvaro 51
(, S,R51 nte )
Sabsabbattha-samvaro
6364(IV-1415)
751E753d1039d,SNIP13dP53d,JIIp293dIVP354d
6364
63a
b
C
d
64a
b
C
d
e
f
Dhp375a-f
Dhp376a-d
UvXXXII-6a-f
GDhp59a-a
GDhp60a-f
GDhp Dhp375376 10
6, 4 Uv , 63
,2 ( , ,
editor , )64 6 4
,Dhp Be
Dhp(KNvo1.Ip.67) , 375 4 376 6
( SP66 PTS )
Dhp375ef 376 UvXXXII-66
,PTSDhp 375376

64b ,Spatisancara-,Rpatisandhara ,Dhppatisanthara,Uv
pratisamsta 4st ,Spatisancara4car
, patisandharaPi ,
S vattissa,R vatti
65

ssa k-vatti'ssa, vatti'ssa ,vatti,vatti
Dhpvutt',Uvvrtti Dhp Svatti
65(V-1)
(5al.1)atthesujesusukhakha/atthesujesusukhakha
pumnnamsukhamjivitasamkhayamhi/pumnamsukhamjivita-samkhayamhi
P:Dhp331,UvXXX-34
bc Uv ,Dhp ( cb )
dprahamDhppahaxh ,Uv nirodhah

66(V-2)
sannatukhoke/'sannatukhoke
tatobrmanntukhVtatobrmannatukh.
P:Dhp332,UvXXX-21
a Smteat(yat?),R mreyyat, b S petteata(yat?),R
petreyyat S(yat?) .Shukla
, ,S
,
k (rau , p.133 ),
67(V-3)
Sukhamyajjarasilam/
-66
DHARMAPADA 1
20Dhp333 , P2 DhpUv
c ,
, ab Dhp,Uv ,c Uv ,d ,

c S rata,R rasa , S
, d S jayo,R kkhayo
,jayakhaya ,


71(V-7)
tasmidhirancabahu's'sutanca/
dhareyasilavratamantamayiram/
tamtisamsappurusamsumedham/
sevethanakkhatra-pathevacandramV
P:Dhp208,GDhp77
(cf.)UvXXV-25
tassidhiramcabahu'ssutanca
dhoreyalila-vratamantamayiram
tamtisamsap-purusamsumedham
sevethanakkhatra-pathevacandram.
, DhpGDhp ,Uv
, ,
dhiramprnamnisevetasilavantambahu'srutam/
dhaureyamjavasampannaincandramtaragapaiva
Dhp PTS tasmi
BeDhp(P.44n.) , ,

tasmidhirampannca/bahussutancadhorayham/
silamdhutavatamariyam/tamtisamsappurisam
sumedhambhajethanakkhattapathamvacaridimV

bdhoreyasilavratamantam(Rdhoreyasilavratamantam )
dhoreyacase-ending Dhpdhorayhasilamvatavantam
, Be k ,Uvsilavantamdhaureyam
, b dhoreya cpd
67

anusva ..
, metricausa Ra
tass, m#s dhoreya,tisam

84(VI-1)
yekecisokaridevitalv/
dukkhamvalokamhianekaram/
priyampaticcaprabhavantiete/
priyesusantenabhavantiete
P:UvV-3
P1:Udpg2
yekeci60kparidevitamv
dukkhamcalokamhianeka-ram
priyampaticcaprabhavantiete
priyeasantenabhavantiete.
Sd priyesusantenabhavantiete , Rd priyeasante
nabhavantiete S , ,Uv,Ud
Uvpriye'satisynakathamcidetat
Udpiyeasantenabhavantiete
, ,R ,-sua
,Uv,Ud ,8485

87(VI-4)
yessannicayonti/
yeparinnabhojan/
eva'sakunt/
padamtesdurannaym//
P:none
yessannicayonti
yeparinna-bhojan
evasakunt
padamte'sdurannayam.
P2:a-d)Dhp92abef,UvXXIX-25abef,27abefa)UvXXXII-17aab)UvXXIX-26ab,28ab
c)UvXXIX-26e,28e,29e,30e,31e,32ed)UvXXIX-29f,31f
6 UvXXIX-25262728, 29303132 .
'Dhp92UvXXIX-25,
Dhp93UvXXIX-29 270(R271)
Dhp93,UvXXIX-29 4 87
270 ,Dhp92,UvXXIX-2527 , cd
(Dhp:sunnatoanimittoca/vimokhoyesaxngocaro/)
,Dhp,Uv ,
=68
DHARMAPADA 1
,Sddurannaym
100101(VII-56)
101.katancasukatamshu/katancasukatamshu
yamkattutappati/yamkattutapyati
sukatammekatantinandati/sukatammekatamhinandati
bhonandatisoggatimgato//bhonandatisoggatingato.
P:(100)UvXXIX-41
(101)UvXXIX-42
P2:(100)ab)Dhp314ab,GDhp337ab,SNIP49Gcd)cf.Dhp17cd
(101)ab)Dhp314cd,GDhp337cd,SNIP49Gcdb)Dhp68b,UvIX-15b,SNIP57
100101
100a
b
C
d
101a
b
C
d
Dhp314ab
Dhp17cd
Dhp314cd
Dhplgcd
UvXXIX-41
UvXXIX-42
GDhp337ab
GDhp337cd
Uv ,DhpGDhp ,
SN ,
R100dyoggatim , doggatim S101c
katanti,RlOlckatamhi100 kkatamti do99ati,
soggati
yadikaccevatamkayir/
yamρrapyahitamattano/
na'satikasantissa/
mandamviroparakrome
P:UvIV-16
Pi:SNIP57,MilP66
110(VII-15)
patikaccevatamkayir
yamnyitamtano

Sayadi Rapati ,' R Sbprya,
Rbny ,SpraVapger. R4j pass.3sg.opt.niy
Uv jed,SN,Mil jann kVa3sg.opt.
, R , pass. ,
i , SG santissa,Rc
mantrissa s#m (e .g.159bSsaranam,R
maranam), cinthir,-cirta
Sdviro,Rddhiro
R
111(VII-16)
yathatihomgam/yathatikom99a
sugamhettnatham/sammamhettahatham
visamammgamja/visamammgamajja
P:UvIv-17
Pl:SNIP57,MilP66
sagatihomgam,Rasatikomgam k ,S
, R Sbsugam Rbsammam
R ,sugam sammam m
anusvara sammam Sd
akkhachinnotha,Rdakkha-chinnothaakkha-chinno'tha 111d
112d akkha-chinnova(R) Sd(royiti?)

114(VII-19)
nihinakammanujaratranihina-kammanujaratra.
P:Dhp306,UvVIII ,GDhp269
Pl:Sn661,UdP45,ItP42,JIIP416417
114b'Uvb(yascyedapyaratihakarma)
(yasikrtvaka tia) , Pi
70
DHARMAPADA 1
karomi ,koti c ,ubhobhavanti
, dualnumber
118(VII-23)
hunapassapigandhucchi/kunapassapigamdhucchijjati
drtiuttakitassapi/uddhu(?)kitaspayiri
riaccayurusassaadhammacino/accayurusasyaadhamma-cino
P:none
S,R ,
ab S , 610kaform
,R
, R ,c adhammacaripo
,

119120(VII-2425)
aplprapemasant.
119120 , S119120
aupacchandasika(16+18)×2mr ,
R , Rl20 S120a
,

S119bprhittenagaramhi,Rllgbitteuasaramhi R
Sprhittenagaramhidahyame pra-aVbhid
sbabsoluteloc. ,prhittePP. ,4bhid
-71

PP.bhinna , ,4bhid bhintte
prhitte bhinnabhintte i%..
, ,
119 heto , S326a(R327a)heto
Dhp84 , hetohetu
hetocase , sg.abl,hetoh
, rajata ,he to ma
hemato , S120b pathena,
Rl20 pathesu , R S120c bhayditt,Rl20b bhay
ppitt ,R S iaVdlpPP.k
a% .. , ,-bhayditt(4daPP,)
, Abl. S120ddukkht,R120c
dukkho,Sdukkhtt dukkhaabl..

, , ,

(119) , , , ,
,
(120) , ,,,,
, k
121(VIII-1)
nacandanamtagaramvlikamv/
sattugandhopativameti/
sabbisappurusoPravati"
P.:Dhp54,UvVI-16,GDhp295
Pi:MilP333
napuspa-gandhopativameti
nacandanamvnikamv
sattugandhopativameti
sabbisappurusopravi.
SbtagaramRb ,, ,
tristubh ,tagaram ,R Y`
saikhopathavimvijehiti/
132(VIII-12)
sekhopathavimvijehiti
72
yamalokamvaimamsadevakam/yama-lokamvaimamsadevakam
sodhammapadesudesite/sodhammapadesude'site
kusalopuspamivaprajehi//ku'salopuspamivaprajehiti .
P:Dhp45,UvXVIII-2,GDhp302
P2:bd)UvXVIIIlba
Sa , ξaiko(R sekho) ,S ai ,
R189Enaiva , i Sdprajehi ,Rd prajehiti ,
131dS prajehiti ,-ti
prajhiti phppacessai,pvPacesyti PaVi G
pra4ji , ,pracehiti
135136(VIII-1516)
135.136
$135cutthidamassaR135Gρtbbhidamassa ,. Dhp ttth
jetha,Uv tatratujeta,GDhp tatraja'e'a assaVasopt.
utthidam,tabbhidam ,
,utthidamud4sthaPP.utthitam S136bd kandha
bhute,-sambuddhasakR cpd. 136bSprthujfane ,
Rputhujjane ,S r,R u,
137(IX-1)
P1:Th399-
c Sm,Rs Dhp,Uv,Th so,sa tat
m.sg.nom. SC Rf.sg. ,
(tahn) c Sprapnuvate,Rpraplavate ,
Vap(BHSGp205 ), 4Plu R

PitnhESktta thn( S 277b nhE
401tanham ) , vadd
hati
P:Dhp335,UvIII-9
P1:Th400
139(P:Dhp336,UvIII-10,P:Th401) a Scema,
Rc'es , ,m#s cemcaim ,
samdhi52dsamvrtendriyo1
d S oratth,Rovatth , (r
P.225)S ovatth … Dhp,Thabhivad-
dham,Uvavavr§ , R ,oratth
ab ,DhpUv ,
Dhp 139
141(IX-5)
tahnatiyopuruso/tahna(!)-vitiyopuruso
drighamaddhasamsari/drighamadhvamsamsari
DHARMAPADA 1
Dhp,Uv,GDhp , Dhp,GDhp
a Stahnatiyo,Rtahna-vitiyo,Uv
trsnvitiyah,Sn,It,AN tanhutiyo vatiyovitiyo
,332a vitiyam ,R vitiyo

, a R
cpd b Saddhasamsari,Radhvamsamsari
,samsarisa1P4sraor.3sg. ,S Saddha-
(Pi)Radhvam(Skt.) ,70b ,
c Setthabhamathham,Retthabhamnathi-
bhamS Uv itthambhyathibhah,Sn itthabhannath
bham ,S Skt.anya,Pianisa
b drighadirgha,digha
,142 , Sn,It ,Uv
Dhp
143(IX-7)
natamdrdhambandhanamudh/
yadasamdujambabbajamv/
sattarattarli-kundalesu/
putresudesucayaapekhV
P:Dhp345,UvII-5,GDhp169
P1:SNIP77,JIIP140
P2:cd)Th187cdd)SI138b
c
143
Dhp345c
Uv11-5c
GDhp
natamdrdhambandhanamudhir
yadasamdujambabbajamv
sattarattanikundalesu
putresodesuypekh.
sattarattarri-kundalestt
sattarattanikundalesu
samraktacittacyahimandabuddheh
Sarata-Citamarli-kale§u
c Dhp ,Uv GDhpDhpUv

144(IX-8)
oharimamsukhumamdupramuncam/ohinam(ormam)sukhumamdupramuncam
etampichettavrajantiSanto/etapichettavrajantiSanto
P:Dhp346,UvII-6,GDhp170
P1:SNIP77,JIIP140
P2:cf.cd)JIIIP396c(1
d Ssabbadukham,Rsabba-dukham ,R cpd
ka-sukham(GDhpkama-suhu) ,
,Sbohimam m n ,
149(IX-13)
Uvdukhalpyanti,GDhp.yokama'edi(Broughyogamti )
, ,gabbamupeti ,Pi
Dhp325d,Thl7d,101d Sbvhito,Rbbhito
,Dhp 4badhP.P. ,R Rc san-
gasattcpd.
159(X-3)
P:Dhp243
a bri ,Dhp Sbsaranam,Rb
maranam ,Dhp paramam ,R
,S (m2s)#p ,
c etemaleP1.acc. ,Dhp eiammalam
sg.acc. sg. ,d nimmalP1norn
76
DHARMAPADA 1
, , Dhpnimmalotha VbhO nom,
4car acc.
162(X-6)
P,Pl:none
P2:b)UvII-10cbc)UyXVI-3Cec)Dhp238ccd)Dhp236cd
,bcd ,a
Sauppamassa,Rauyyamassa ,S RudVyam
udyama , Sdvibhiyam,Rdvitiyam
,S 11bvibhiyat(R bitiyat),R 141a
vitiyo(S vatiyo) llb Dhp330b,UvXIV-16b sahayata
,S.R ,R141a ,-vitiyodvit3yah,Sllb
vibhiyat(vihi ?) , d Dhp
dibbam ,Svibhiyam,Rvitiyam
,dibba diviya , , S
, diviya ,
Sdeti,Remi ,S Rdayirabhim
cpd.
( ) , ,
,
pakkhandinragabbhena/
ka-senadhamsinV
164(X-8)
sujivam.ahirikena
samkilistantujivati
prakkhandinrakabbhena
ka-senadhansin.
P:Dhp244,UvXXVII-3,GDhp221
165 a→b→c→d ,Dhp.Uv.GDhpa→
b→c→d ,b d Sbsamkilistantu
77-

R samkilistantu ScV`pakkhandin ,
pa ,pra ,R pra-
kkhandin
169.alajjitabbelajjanti/
lajjitabbenalajjatha/
abbayebhayadamsi/
bhayechaya-dam'sino/
micchadrsti-sam/
sattacchantidoggatim
170.avajjevajjamatino/
vajjecajjasamnnino/
micchandrsti-sam/
sattacchantidoggatim//
P
169a
b
C
d
e
f
170a
b
C
d
Dhp316ab
Dhp317ab
Dhp316cd317cd
Dpp318a_a
sattacchantidoggatim.
UvXVI-4a-f
none
GDhp273a-f
none
,169 Uv,GDhp ,170 Dhp
169 DhP=
16gbIajjatha , imper.2P1.
DhpIajjare,GDhp1ajadi(,Uv lajjinahPP.) kpr
,pr.2P1. , ,-atha
metricausa haopt.3P1. ,ab
3pl.(Dhp3P1.GDhp3sg.) ,lajjatha3P1
,Uva pL,b sg.
78
179.mamevakatamannentu/
grhipravrajitaye/
namepratibalssa/
kicciccesukesuci//
180.itibassasaxnkappo/
icchocavaddhati/
annilhopanis/
annibba-gini//
181.evam.'tamyathham/
pa'syambuddhassasako/
sakkamn)hinandey/
vivekamanubraye//
P
179a
b
C
d
P2:(181)d)UvXVI-14b
179-181 Uv ,Dhp 12 6
S179amamevaR mam'eva,katamannentuR
(kata=katamD.ANDERSEN"APLIGLOSSARYp.66)17gb S__ye/
na… …,R … …yena/ k , ,S sloka
, ,Rbc sloka ,S
c na Dhp(mam'evivasssu),Uv(mamaprativas
casyu 17gcassaDhpassu,Uvsyuh opt.
, pl. , assasg.
,assaassu , opt.3P1.
S181bpasyanR pas'sam , pas-
yam passam ,R
-79
abalamtassabalamhoti/
yassaba-balambalam/
balassadhammamuttassa/
pativattavijjati//
P:cf.UvXX-6
183(XI-10)
abalamtassabalamhoti
yassababalambalam
balassadhamma-guttassa
pativattavijjati.
S,Rnotes UvXX-6 ,

abalamhibalamtasya/yasyakrodhebalambalam/
kruddhasyadharmahlnasya/pratipattirnavidyate
c , Uv (LB) basyamuktadharmasya
S , ,SN balassadham
maguttassa , R Snotes Uv ,R Uv
SN ,m,9
, ,
, , ,
, SN R Rbhabalamcpd.


drighssayatorri/
drigham'stassayojanam/
sad-dhalpmalpavijat
P2:d)Dhp38b,JIP400b,UvXXXI-28b
saassayato ,Raassup(su)ato4svappart.gen,
jarato R Sd
saddhmmam
:1
P:(186)UvXXV-7(188)UvXXV-9(189)UvXXV-10
Pl:(186)ItP68,JIVP435VIP236
(187)ItP68,JIVP436VIP236
(188)ItP67.
(189)ItP68,JIVP435VIP236
P2:(186)b)UvXXV-8b
(187)ab)UvXXV-8abb)UvXXV-7b
SR
S ,RUv,It
, k
186 S gandhe,R maccheUv,It R -gandhe
R 186bSupavajjati,Rupanahyati(187b )
R 187 Samulandhi ,Rapal'samhiUv
(palapatrena)It(palena) Scmrdum Rcpatram ,
vati , Rpatram
188 Sd 189 Sbsamkusam,Seupalepa-tay R
RfY`naiva ai ,
(cf.132S)
, R
81
, R ,
193194(XII-2021)193-195(XII-2022)
tho(llb)kathokampiinam//tholia-thokampiinam.
Sl93194 6 1 R4 3
12 6 2 PS
P:(193)Dhp121,UvXVII-5,GDhp209
(194)Dhp122,UvXVII-6,GDhp210
Pz:(193)b)Dhp122bUvIX-10bllb,UvXVII-6b,GDhp210b
(194)b)Dhp121,bUvIX-10bllb,UvXVII-5b,GDhp209b
12 6 ,R3

S193a194aassan Rappam ,sP
, S 193a194a nametam
Rnametam , Dhpnamantam,
Uvnaitamm,GDhpnameta , , 1
, nametam
193d194duda Dhp,GDhp ,Uv mah ,
S194eprannassa , , papassa
, ,prannassa R punna-
ssa
82
198199(XII-45)199200(XII-45)
198.sacebhesitam/199.saceiresitam
kamsoupahatoriva/kamsoupahato-r-iva
cirampraccanutohisi//cirarrmpradu(?)nubhohisi .
199.nacenmesitam/200.naceiresitam
kamsoanupahatoriva/kamsoanupahato-r-iva
esaprto'sinibbam/esaprtosinibbam
sambhenavijjati//sambhenavijjati .
P:(198)UvXXVI-4(199)Dhp134,UvXXVI-5
Pz:(198)ab)cf.Dhp134ab,UvXXV-5abc)Sn729a
(199)ab)cf.UvXXVI--4ab
2 Uv
S198abhesi,199amesi R iresi ab
,S S ,
Uv irayasiDhperesi Vircaus . ,R
i , :199anocenm'esi
( 139)S198 jimarana jati-marana
S198dpraccanutohisi,R199dpradunubhohisi ,Uvanubhavi§yasi
anuVbho prati-anuVbh ,
Pi paccanubhoti , praccanubhohisi
R200csi'si
201(XII-7)202(XII-7)
yathandenagopo/yathandenagopo
go-raksatimgan/goraksatisin
evamrakkhathatam/evamrakkhathatam
khanovompaccagam/khanovompaccagga
khanitisocanti/khanitisocanti
d)JIP13d,a-f)UvIII-14df,GDhpl31,Th403b-a ,Thi5b-a,Sn333df,ANIVP228b_a
c-f 234-f ,234-f Dhp315
ab (S200,R201)ab ,

83
.
Sbmgan,Rb6aminalp, ,
Sdupaccaggam aor.1sg. , ,
, Rd 99a 99- . aor3sg
aor.3sg. , R
,S234d upaccag
204(XII-10)()
sukhakibhi/
yodandenanavihimsati/
tanosukhameso/
preccasolabhatesukham//
P:Dhp132,UvXXX-4
Ps:)UdP12c-f
,R 203 ,
2 (Dhp131132,UvXXX-34)
,R d na
b , ;

205(XII-11)
natayathapake(12a)mitre/
natajethapurushame/
tajethaprna-medhi/
tajethapurusottame/
tisetajamassa/
sreyohotinapiyo//
P,Pi:none
205(XII-10)
nabhajethapakemitre
nabhajethapurushame
bhajethaprna-medhavi
bhajethapurusottae
tisebhajamassa
' sreyohotinapiyo.
Pz:abd)Dhp78abd,UvXXV-3abf)Dhp76ef,UvXXVIII-7ef,GDhp231eff)Th993E
sa-dtajetha(a tayatha)R bhajetha tajetha
, Rbhajetha SetajamassaR
bhaja c prna-medhiDhpmittekalyeUv mitram
kalyam ,
84
211(XII-17)211(XII-16)
apunnalhocagaticapiko/apumna-1hocagaticapiko
P:UvIV-15
P2:abc)Dhp310abc
Uv(IV-15) , cd ,

Sdtes , Uvbhed ,
Rbhed
212(XII-18)212(XII-17)
samyyatugatimyti/samyatt.ugatimyti
msavisrami/msuvissami
itivinnusamamcare//itibindusamamcare .
SGmsavisrami ,Rcmsuvissami
272c(R273) Dhp272 PTS
bhikkhuvissami,Uv bhiksurvisvamyed ,
RCChilders(DICTIONARYOFTHEPALILANGUAGE ,
P586) vissa'm'i , m vissa-mi
(Dhp)visva-madyed(Uv) ( P.196197), msa,
msu bhikkhu(bhik§ur) , ,
ms , Rassu4as
opt3sg Vruaor3sg , ,S assa
, Sdvinnu,Rdbindu,bindu
,S ,iti ti
k k
,
Pa:7VP336,VinllP195
,
SakunjaraP3 voc.,R cpd. San'samita
? n'saP3 !=1 ,
Sbc ita4asPP. P3 ado
,a4sadaor,2sg. Rida4sad ,
, ide opt.2sg
,ida ilnper.2sg. ,S ta a
,Ridida ,imper
,P3adoaor. ,idaor.
, a4sad2sg. b sammado
P3 ado , ,sa1PVsad
, ms ,na-
sammadonamasado SdsumatiP3 R sugati

P3 , , kunjara
, kuara .:.

, ( ) ,
, ,
214(XII-20)214(XII-19)
mimsitthaanmavi-kramam//mimsitthaanoma-nikramam
, ,
S girikumbha ,R ri,bhagi… …ku
:.
DHARMAPADA 1
S Rbparvvata,Rcapeta S cpd
b patthi skt.prasthain Rd
himsitthahimsittha(4hips) Sd-vikranamRd-nikramam
S 276c(R277c)
, , ,

219.etamve'saranamkhemmam/etamvesaranamkhemmam
etam'saranamuttamam/etam'saranamuttamam
etam'saranamamma/etam'saranamamma
sabbadukkhramuccati//sabba-dukkhramuccati.
P:(218)Dhp190,UvXXVII-33
(219)Dhp192,UvXXVII-35
Pz:(218)c)UvXII-1a
(219)d)UvVII-11f,XIX-11d,XXIII-25d,XXVI-27d,XXVII-32d,XXIX-39f
GDhp250d
2182192 ,Dhp,Uv 3 Dhp,Uv
1(Dhp191,UvXXVII-34)
k 3 , 2

373374 218dyathhi , Dhp sammap
panna, Pi panna,Uv prajnay
220.gadcetaram/
jihmarngacchatiangado/
sabbihmamgacchanti/
netrejihmagatesati
221.evamevamanusyesu/
yohotisresthasammato
satevadhamsamcarati
pragevaltarapraJa,
gavalpcetaramana
ujjurngacchatipumgav
sabbjjurngacchamti
P3:ANIIP7576,JIIIP111,VP222242
4 P3 S,R
, P3
220 Sagadcetaram,Ragavcetaram,P3 ,gad
gava1P , S Sbangado ,
P3 Rpumgavo ScsabbP3 Rsabb
Rdjihmagatacpd. S 221Rbsresthasammobpd.
Scadhammamcarati Rcvadhamsamcarati P3
S 222 220 ,
Sb-dujjaRujju P3 , a#u
Rdujjugatecpd. 223Rc221R
,220a,223a ev 4 , evam
,
(220) ( ) ,( ) ,

(221) k , ,
, k
(222) ( ) ,( ) ,

(224) ,k , ,
..
225(XIII-10)
dhammamcaresucaritam/dhammamcaresucaritam
nanamduccaritamcare/nanam(!)cluccaritamcare
brahmacisukham'seti/brahmacisukhamseti
asmimlokeparamhica//asmimlokeparamhica.
c brahmacidhammaci 224
224 ,
brahmacidhammaci (,225
S,R224 note )bnanamR nanam
Sc ci224c ci ,

228(XIII-13)
dhammohaverakkhatibrahmaci/dhammohaverakkhatibrahmaci
dhammosucinnosukhadahi/dhammosucinnosukhadah(!)i
esu'samsodhammesucinno/esu'samsodhammesucinno
nadoggatimgacchatibrahmaci//nadoggatimgacchatibrahmi.
P:none
P1=JIP31,IVP54,496
P2:b)UvX-3b,Sn182bbc)UvXXX-7b°,Th303bcc)UvXXX-6c
224225 227228 , 227ad
dharnmai228 brahmaci Dhp
,227 UvXXX-7,Th303

Sa-ci,Ra-ci227 kSa-ci,Ra-cinam 227 ,
sg.acc. -ciP1.acc.
, ,S ci ,S227a
ci b dahi , Skta-
dhi,pidahati
hamsaiccapathe/
vehasamytiiddhiy/
P:Dhp175,UvXVII-2
Dhp,Uv ,
, b ,vehasam Dhpe,Uve ,yti
Dhp,Uv a ,iddhiyDhp Uv jivitendriyah
d masenam Uv ,Dhp mamsav$anam
,pramaddhiya(R,pramaddiya)Uv pramathya pra4mrdger.
,Dhp jetva4jiger. k
, ,
,Sdpramaddhiya,Rdpramaddiya , 4mτdger.R

Ps:ItP2122fg)ANIP215,IVP255258262
S , 1
RGDhp (196,197) 2 ,GDhp 4
, GDhp197b(dithevadharmiuvavajava ) ,
,7 ,Brough
ANIVp151 Itp2122G ItPTS
abef4 1 , cd9
Sie(245,246)It ,Be(P209) a-d,e-9
2
,f92 P3 AN , ,
aef9 tri§ubh bcd
, a ,
, It
90
DHARMAPADA 1
, 7 2
7 1 ,1 S
1
Sa-gand,Rasand R ,satta cpd.
Sb'nupariyasu,Rb-anupariyayu ,anupariyayuanupari4yaopt.
3P1.,'nupariyasuaor.3P1. , yamsu
anupariyagaor. , 3P1.
3sg Sdmamsaam
,Rcdsammapram sammam vupamva-
peyyam Sdnirgaham,Rdnirgadamniraggalarp
Seprabhitassa,Rasubhitassa R Sften
nubhavantiR tenu Sgmaddhe sabbe

, , ,
, 161

metrammesabbabhesu/mettramsesabba-bhesu
veramtassanakenaci//veramtassanakenaci.
P:none
P1:ANIVP151
P2:a)Dhp405ccd)UVXXXI-42cd,42Acd,42Bcd
P3:GDhp198,ItP22
GDhp,AN,It , , 247
, ,
Sbjnaye4j Rjaye
p#y japaye , Scmetra
me,RcmettramseAN mettamso,Uv maitrahsa
, se R ,e eo
Uv , e
91
, , , ,

P,P1:none
P2:a)Th73a,JIp13gae)UvI-27c
261(XV-23)
jihmamcadristukhitamcavyhitam
pretancadristacirassamavo
samvegotippe(?)vipuloajatha
acchecchidhlrogrhi-vasuni.
S5 ,R Uc 1 4 jagati
R ,

Sajinnatn,Rajihmarrm S ab drist ,
, drst Sdsamvegotinno,Rc
samvegotippe , R tinnoVtlpp.,tlppe
tippa k , , t1ppeeS o
tippo i Svi'so,Rvipulo
,vi'so , i
S,Rdacchejji4chidaor.3sg. Uv jahau
Vhapf.3sg. Sgrhabamdhani,Rgrhi-vasuni S

( ) , ()
()
T-.g2.'